Original

तां पूजां नाभ्यनन्दत्स वाक्यं चेदमुवाच ह ।यदुक्तं तेन वीरेण राज्ञा काञ्चनवर्मणा ॥ १७ ॥

Segmented

ताम् पूजाम् न अभ्यनन्दत् स वाक्यम् च इदम् उवाच ह यद् उक्तम् तेन वीरेण राज्ञा काञ्चनवर्मणा

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
पूजाम् पूजा pos=n,g=f,c=2,n=s
pos=i
अभ्यनन्दत् अभिनन्द् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
यद् यद् pos=n,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
वीरेण वीर pos=n,g=m,c=3,n=s
राज्ञा राजन् pos=n,g=m,c=3,n=s
काञ्चनवर्मणा काञ्चनवर्मन् pos=n,g=m,c=3,n=s