Original

तत आसादयामास पुरोधा द्रुपदं पुरे ।तस्मै पाञ्चालको राजा गामर्घ्यं च सुसत्कृतम् ।प्रापयामास राजेन्द्र सह तेन शिखण्डिना ॥ १६ ॥

Segmented

तत आसादयामास पुरोधा द्रुपदम् पुरे तस्मै पाञ्चालको राजा गाम् अर्घ्यम् च सु सत्कृतम् प्रापयामास राज-इन्द्र सह तेन शिखण्डिना

Analysis

Word Lemma Parse
तत ततस् pos=i
आसादयामास आसादय् pos=v,p=3,n=s,l=lit
पुरोधा पुरोधस् pos=n,g=m,c=1,n=s
द्रुपदम् द्रुपद pos=n,g=m,c=2,n=s
पुरे पुर pos=n,g=n,c=7,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
पाञ्चालको पाञ्चालक pos=a,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
गाम् गो pos=n,g=,c=2,n=s
अर्घ्यम् अर्घ्य pos=n,g=n,c=2,n=s
pos=i
सु सु pos=i
सत्कृतम् सत्कृ pos=va,g=n,c=2,n=s,f=part
प्रापयामास प्रापय् pos=v,p=3,n=s,l=lit
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
सह सह pos=i
तेन तद् pos=n,g=m,c=3,n=s
शिखण्डिना शिखण्डिन् pos=n,g=m,c=3,n=s