Original

एवमुक्तस्तु तेनासौ ब्राह्मणो राजसत्तम ।दूतः प्रयातो नगरं दाशार्णनृपचोदितः ॥ १५ ॥

Segmented

एवम् उक्तवान् तु तेन असौ ब्राह्मणो राज-सत्तम दूतः प्रयातो नगरम् दाशार्ण-नृप-चोदितः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
तेन तद् pos=n,g=m,c=3,n=s
असौ अदस् pos=n,g=m,c=1,n=s
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
दूतः दूत pos=n,g=m,c=1,n=s
प्रयातो प्रया pos=va,g=m,c=1,n=s,f=part
नगरम् नगर pos=n,g=n,c=2,n=s
दाशार्ण दाशार्ण pos=a,comp=y
नृप नृप pos=n,comp=y
चोदितः चोदय् pos=va,g=m,c=1,n=s,f=part