Original

ब्रूहि मद्वचनाद्दूत पाञ्चाल्यं तं नृपाधमम् ।यद्वै कन्यां स्वकन्यार्थे वृतवानसि दुर्मते ।फलं तस्यावलेपस्य द्रक्ष्यस्यद्य न संशयः ॥ १४ ॥

Segmented

ब्रूहि मद्-वचनात् दूत पाञ्चाल्यम् तम् नृप-अधमम् यद् वै कन्याम् स्व-कन्या-अर्थे वृतवान् असि दुर्मते फलम् तस्य अवलेपस्य द्रक्ष्यसि अद्य न संशयः

Analysis

Word Lemma Parse
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
मद् मद् pos=n,comp=y
वचनात् वचन pos=n,g=n,c=5,n=s
दूत दूत pos=n,g=m,c=8,n=s
पाञ्चाल्यम् पाञ्चाल्य pos=a,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
नृप नृप pos=n,comp=y
अधमम् अधम pos=a,g=m,c=2,n=s
यद् यत् pos=i
वै वै pos=i
कन्याम् कन्या pos=n,g=f,c=2,n=s
स्व स्व pos=a,comp=y
कन्या कन्या pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
वृतवान् वृ pos=va,g=m,c=1,n=s,f=part
असि अस् pos=v,p=2,n=s,l=lat
दुर्मते दुर्मति pos=a,g=m,c=8,n=s
फलम् फल pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अवलेपस्य अवलेप pos=n,g=m,c=6,n=s
द्रक्ष्यसि दृश् pos=v,p=2,n=s,l=lrt
अद्य अद्य pos=i
pos=i
संशयः संशय pos=n,g=m,c=1,n=s