Original

अथ दाशार्णको राजा सहसाभ्यागमत्तदा ।पाञ्चालराजं द्रुपदं दुःखामर्षसमन्वितः ॥ १२ ॥

Segmented

अथ दाशार्णको राजा सहसा अभ्यागमत् तदा पाञ्चाल-राजम् द्रुपदम् दुःख-अमर्ष-समन्वितः

Analysis

Word Lemma Parse
अथ अथ pos=i
दाशार्णको दाशार्णक pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
सहसा सहसा pos=i
अभ्यागमत् अभ्यागम् pos=v,p=3,n=s,l=lun
तदा तदा pos=i
पाञ्चाल पाञ्चाल pos=n,comp=y
राजम् राज pos=n,g=m,c=2,n=s
द्रुपदम् द्रुपद pos=n,g=m,c=2,n=s
दुःख दुःख pos=n,comp=y
अमर्ष अमर्ष pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s