Original

ततः संप्रेषयामास दशार्णाधिपतेर्नृप ।पुरुषोऽयं मम सुतः श्रद्धत्तां मे भवानिति ॥ ११ ॥

Segmented

ततः संप्रेषयामास दशार्ण-अधिपतेः नृप पुरुषो ऽयम् मम सुतः श्रद्धत्ताम् मे भवान् इति

Analysis

Word Lemma Parse
ततः ततस् pos=i
संप्रेषयामास संप्रेषय् pos=v,p=3,n=s,l=lit
दशार्ण दशार्ण pos=n,comp=y
अधिपतेः अधिपति pos=n,g=m,c=6,n=s
नृप नृप pos=n,g=m,c=8,n=s
पुरुषो पुरुष pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
सुतः सुत pos=n,g=m,c=1,n=s
श्रद्धत्ताम् श्रद्धा pos=v,p=3,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
इति इति pos=i