Original

द्रुपदस्तस्य तच्छ्रुत्वा हर्षमाहारयत्परम् ।सभार्यस्तच्च सस्मार महेश्वरवचस्तदा ॥ १० ॥

Segmented

द्रुपदः तस्य तत् श्रुत्वा हर्षम् आहारयत् परम् स भार्यः तत् च सस्मार महेश्वर-वचः तदा

Analysis

Word Lemma Parse
द्रुपदः द्रुपद pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
हर्षम् हर्ष pos=n,g=m,c=2,n=s
आहारयत् आहारय् pos=v,p=3,n=s,l=lan
परम् पर pos=n,g=m,c=2,n=s
pos=i
भार्यः भार्या pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
pos=i
सस्मार स्मृ pos=v,p=3,n=s,l=lit
महेश्वर महेश्वर pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
तदा तदा pos=i