Original

भीष्म उवाच ।शिखण्डिवाक्यं श्रुत्वाथ स यक्षो भरतर्षभ ।प्रोवाच मनसा चिन्त्य दैवेनोपनिपीडितः ।भवितव्यं तथा तद्धि मम दुःखाय कौरव ॥ १ ॥

Segmented

भीष्म उवाच शिखण्डिन्-वाक्यम् श्रुत्वा अथ स यक्षो भरत-ऋषभ प्रोवाच मनसा चिन्त्य दैवेन उपनिपीडितः भवितव्यम् तथा तत् हि मम दुःखाय कौरव

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शिखण्डिन् शिखण्डिन् pos=n,comp=y
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
अथ अथ pos=i
तद् pos=n,g=m,c=1,n=s
यक्षो यक्ष pos=n,g=m,c=1,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
मनसा मनस् pos=n,g=n,c=3,n=s
चिन्त्य चिन्तय् pos=vi
दैवेन दैव pos=n,g=n,c=3,n=s
उपनिपीडितः उपनिपीडय् pos=va,g=m,c=1,n=s,f=part
भवितव्यम् भू pos=va,g=n,c=1,n=s,f=krtya
तथा तथा pos=i
तत् तद् pos=n,g=n,c=1,n=s
हि हि pos=i
मम मद् pos=n,g=,c=6,n=s
दुःखाय दुःख pos=n,g=n,c=4,n=s
कौरव कौरव pos=n,g=m,c=8,n=s