Original

स तदा दूतमाज्ञाय पुनः क्षत्तारमीश्वरः ।प्रास्थापयत्पार्षताय हन्मीति त्वां स्थिरो भव ॥ ९ ॥

Segmented

स तदा दूतम् आज्ञाय पुनः क्षत्तारम् ईश्वरः प्रास्थापयत् पार्षताय हन्मि इति त्वाम् स्थिरो भव

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तदा तदा pos=i
दूतम् दूत pos=n,g=m,c=2,n=s
आज्ञाय आज्ञा pos=vi
पुनः पुनर् pos=i
क्षत्तारम् क्षत्तृ pos=n,g=m,c=2,n=s
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
प्रास्थापयत् प्रस्थापय् pos=v,p=3,n=s,l=lan
पार्षताय पार्षत pos=n,g=m,c=4,n=s
हन्मि हन् pos=v,p=1,n=s,l=lat
इति इति pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
स्थिरो स्थिर pos=a,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot