Original

तत्र वै निश्चितं तेषामभूद्राज्ञां महात्मनाम् ।तथ्यं चेद्भवति ह्येतत्कन्या राजञ्शिखण्डिनी ।बद्ध्वा पाञ्चालराजानमानयिष्यामहे गृहान् ॥ ७ ॥

Segmented

तत्र वै निश्चितम् तेषाम् अभूद् राज्ञाम् महात्मनाम् तथ्यम् चेद् भवति हि एतत् कन्या राजञ् शिखण्डिनी बद्ध्वा पाञ्चाल-राजानम् आनयिष्यामहे गृहान्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
वै वै pos=i
निश्चितम् निश्चित pos=n,g=n,c=1,n=s
तेषाम् तद् pos=n,g=n,c=6,n=p
अभूद् भू pos=v,p=3,n=s,l=lun
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
तथ्यम् तथ्य pos=a,g=n,c=1,n=s
चेद् चेद् pos=i
भवति भू pos=v,p=3,n=s,l=lat
हि हि pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
कन्या कन्या pos=n,g=f,c=1,n=s
राजञ् राजन् pos=n,g=m,c=8,n=s
शिखण्डिनी शिखण्डिनी pos=n,g=f,c=1,n=s
बद्ध्वा बन्ध् pos=vi
पाञ्चाल पाञ्चाल pos=n,comp=y
राजानम् राजन् pos=n,g=m,c=2,n=s
आनयिष्यामहे आनी pos=v,p=1,n=p,l=lrt
गृहान् गृह pos=n,g=m,c=2,n=p