Original

ततः समुदयं कृत्वा बलानां राजसत्तमः ।अभियाने मतिं चक्रे द्रुपदं प्रति भारत ॥ ५ ॥

Segmented

ततः समुदयम् कृत्वा बलानाम् राज-सत्तमः अभियाने मतिम् चक्रे द्रुपदम् प्रति भारत

Analysis

Word Lemma Parse
ततः ततस् pos=i
समुदयम् समुदय pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
बलानाम् बल pos=n,g=n,c=6,n=p
राज राजन् pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s
अभियाने अभियान pos=n,g=n,c=7,n=s
मतिम् मति pos=n,g=f,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
द्रुपदम् द्रुपद pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
भारत भारत pos=n,g=m,c=8,n=s