Original

ततः संप्रेषयामास मित्राणाममितौजसाम् ।दुहितुर्विप्रलम्भं तं धात्रीणां वचनात्तदा ॥ ४ ॥

Segmented

ततः संप्रेषयामास मित्राणाम् अमित-ओजस् दुहितुः विप्रलम्भम् तम् धात्रीणाम् वचनात् तदा

Analysis

Word Lemma Parse
ततः ततस् pos=i
संप्रेषयामास संप्रेषय् pos=v,p=3,n=s,l=lit
मित्राणाम् मित्र pos=n,g=m,c=6,n=p
अमित अमित pos=a,comp=y
ओजस् ओजस् pos=n,g=m,c=6,n=p
दुहितुः दुहितृ pos=n,g=f,c=6,n=s
विप्रलम्भम् विप्रलम्भ pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
धात्रीणाम् धात्री pos=n,g=f,c=6,n=p
वचनात् वचन pos=n,g=n,c=5,n=s
तदा तदा pos=i