Original

स राजा भूय एवाथ कृत्वा तत्त्वत आगमम् ।कन्येति पाञ्चालसुतां त्वरमाणोऽभिनिर्ययौ ॥ ३ ॥

Segmented

स राजा भूय एव अथ कृत्वा तत्त्वत आगमम् कन्या इति पाञ्चाल-सुताम् त्वरमाणो ऽभिनिर्ययौ

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
भूय भूयस् pos=i
एव एव pos=i
अथ अथ pos=i
कृत्वा कृ pos=vi
तत्त्वत तत्त्व pos=n,g=n,c=5,n=s
आगमम् आगम pos=n,g=m,c=2,n=s
कन्या कन्या pos=n,g=f,c=1,n=s
इति इति pos=i
पाञ्चाल पाञ्चाल pos=n,comp=y
सुताम् सुता pos=n,g=f,c=2,n=s
त्वरमाणो त्वर् pos=va,g=m,c=1,n=s,f=part
ऽभिनिर्ययौ अभिनिर्या pos=v,p=3,n=s,l=lit