Original

जानतापि नरेन्द्रेण ख्यापनार्थं परस्य वै ।प्रकाशं चोदिता देवी प्रत्युवाच महीपतिम् ॥ २० ॥

Segmented

जानता अपि नरेन्द्रेण ख्यापन-अर्थम् परस्य वै प्रकाशम् चोदिता देवी प्रत्युवाच महीपतिम्

Analysis

Word Lemma Parse
जानता ज्ञा pos=va,g=m,c=3,n=s,f=part
अपि अपि pos=i
नरेन्द्रेण नरेन्द्र pos=n,g=m,c=3,n=s
ख्यापन ख्यापन pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
परस्य पर pos=n,g=m,c=6,n=s
वै वै pos=i
प्रकाशम् प्रकाश pos=a,g=n,c=2,n=s
चोदिता चोदय् pos=va,g=f,c=1,n=s,f=part
देवी देवी pos=n,g=f,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
महीपतिम् महीपति pos=n,g=m,c=2,n=s