Original

स यत्नमकरोत्तीव्रं संबन्धैरनुसान्त्वनैः ।दूतैर्मधुरसंभाषैर्नैतदस्तीति संदिशन् ॥ २ ॥

Segmented

स यत्नम् अकरोत् तीव्रम् संबन्धैः अनु सान्त्वनैः दूतैः मधुर-सम्भाषैः न एतत् अस्ति इति संदिशन्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
यत्नम् यत्न pos=n,g=m,c=2,n=s
अकरोत् कृ pos=v,p=3,n=s,l=lan
तीव्रम् तीव्र pos=a,g=m,c=2,n=s
संबन्धैः सम्बन्ध pos=n,g=m,c=3,n=p
अनु अनु pos=i
सान्त्वनैः सान्त्वन pos=n,g=n,c=3,n=p
दूतैः दूत pos=n,g=m,c=3,n=p
मधुर मधुर pos=a,comp=y
सम्भाषैः सम्भाष pos=n,g=m,c=3,n=p
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
इति इति pos=i
संदिशन् संदिश् pos=va,g=m,c=1,n=s,f=part