Original

क्रिययाहं वरारोहे वञ्चितः पुत्रधर्मतः ।मया दाशार्णको राजा वञ्चितश्च महीपतिः ।तदाचक्ष्व महाभागे विधास्ये तत्र यद्धितम् ॥ १९ ॥

Segmented

क्रियया अहम् वरारोहे वञ्चितः पुत्र-धर्मतः मया दाशार्णको राजा वञ्चितः च महीपतिः तद् आचक्ष्व महाभागे विधास्ये तत्र यत् हितम्

Analysis

Word Lemma Parse
क्रियया क्रिया pos=n,g=f,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
वरारोहे वरारोह pos=a,g=f,c=8,n=s
वञ्चितः वञ्चय् pos=va,g=m,c=1,n=s,f=part
पुत्र पुत्र pos=n,comp=y
धर्मतः धर्म pos=n,g=m,c=5,n=s
मया मद् pos=n,g=,c=3,n=s
दाशार्णको दाशार्णक pos=a,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
वञ्चितः वञ्चय् pos=va,g=m,c=1,n=s,f=part
pos=i
महीपतिः महीपति pos=n,g=m,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
महाभागे महाभाग pos=a,g=f,c=8,n=s
विधास्ये विधा pos=v,p=1,n=s,l=lrt
तत्र तत्र pos=i
यत् यद् pos=n,g=n,c=1,n=s
हितम् हित pos=a,g=n,c=1,n=s