Original

सा त्वं सर्वविमोक्षाय तत्त्वमाख्याहि पृच्छतः ।तथा विदध्यां सुश्रोणि कृत्यस्यास्य शुचिस्मिते ।शिखण्डिनि च मा भैस्त्वं विधास्ये तत्र तत्त्वतः ॥ १८ ॥

Segmented

सा त्वम् सर्व-विमोक्षाय तत्त्वम् आख्याहि पृच्छतः तथा विदध्याम् सुश्रोणि कृत्यस्य अस्य शुचि-स्मिते शिखण्डिनि च मा भैः त्वम् विधास्ये तत्र तत्त्वतः

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
सर्व सर्व pos=n,comp=y
विमोक्षाय विमोक्ष pos=n,g=m,c=4,n=s
तत्त्वम् तत्त्व pos=n,g=n,c=2,n=s
आख्याहि आख्या pos=v,p=2,n=s,l=lot
पृच्छतः प्रच्छ् pos=va,g=m,c=6,n=s,f=part
तथा तथा pos=i
विदध्याम् विधा pos=v,p=1,n=s,l=vidhilin
सुश्रोणि सुश्रोणी pos=n,g=f,c=8,n=s
कृत्यस्य कृत्य pos=n,g=n,c=6,n=s
अस्य इदम् pos=n,g=n,c=6,n=s
शुचि शुचि pos=a,comp=y
स्मिते स्मित pos=n,g=f,c=8,n=s
शिखण्डिनि शिखण्डिनी pos=n,g=f,c=8,n=s
pos=i
मा मा pos=i
भैः भी pos=v,p=2,n=s,l=lun_unaug
त्वम् त्वद् pos=n,g=,c=1,n=s
विधास्ये विधा pos=v,p=1,n=s,l=lrt
तत्र तत्र pos=i
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s