Original

अहं हि संशयं प्राप्तो बाला चेयं शिखण्डिनी ।त्वं च राज्ञि महत्कृच्छ्रं संप्राप्ता वरवर्णिनि ॥ १७ ॥

Segmented

अहम् हि संशयम् प्राप्तो बाला च इयम् शिखण्डिनी त्वम् च राज्ञि महत् कृच्छ्रम् सम्प्राप्ता वरवर्णिनि

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
हि हि pos=i
संशयम् संशय pos=n,g=m,c=2,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
बाला बाला pos=n,g=f,c=1,n=s
pos=i
इयम् इदम् pos=n,g=f,c=1,n=s
शिखण्डिनी शिखण्डिनी pos=n,g=f,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
राज्ञि राजन् pos=n,g=m,c=7,n=s
महत् महत् pos=a,g=n,c=2,n=s
कृच्छ्रम् कृच्छ्र pos=n,g=n,c=2,n=s
सम्प्राप्ता सम्प्राप् pos=va,g=f,c=1,n=s,f=part
वरवर्णिनि वरवर्णिनी pos=n,g=f,c=8,n=s