Original

किमत्र तथ्यं सुश्रोणि किं मिथ्या ब्रूहि शोभने ।श्रुत्वा त्वत्तः शुभे वाक्यं संविधास्याम्यहं तथा ॥ १६ ॥

Segmented

किम् अत्र तथ्यम् सु श्रोणि किम् मिथ्या ब्रूहि शोभने श्रुत्वा त्वत्तः शुभे वाक्यम् संविधास्यामि अहम् तथा

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
अत्र अत्र pos=i
तथ्यम् तथ्य pos=a,g=n,c=1,n=s
सु सु pos=i
श्रोणि श्रोणी pos=n,g=f,c=8,n=s
किम् pos=n,g=n,c=1,n=s
मिथ्या मिथ्या pos=i
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
शोभने शोभन pos=a,g=f,c=8,n=s
श्रुत्वा श्रु pos=vi
त्वत्तः त्वद् pos=n,g=m,c=5,n=s
शुभे शुभ pos=a,g=f,c=8,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
संविधास्यामि संविधा pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
तथा तथा pos=i