Original

इति निश्चित्य तत्त्वेन समित्रः सबलानुगः ।वञ्चितोऽस्मीति मन्वानो मां किलोद्धर्तुमिच्छति ॥ १५ ॥

Segmented

इति निश्चित्य तत्त्वेन स मित्रः स बल-अनुगः वञ्चितो अस्मि इति मन्वानो माम् किल उद्धर्तवे इच्छति

Analysis

Word Lemma Parse
इति इति pos=i
निश्चित्य निश्चि pos=vi
तत्त्वेन तत्त्व pos=n,g=n,c=3,n=s
pos=i
मित्रः मित्र pos=n,g=m,c=1,n=s
pos=i
बल बल pos=n,comp=y
अनुगः अनुग pos=a,g=m,c=1,n=s
वञ्चितो वञ्चय् pos=va,g=m,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
इति इति pos=i
मन्वानो मन् pos=va,g=m,c=1,n=s,f=part
माम् मद् pos=n,g=,c=2,n=s
किल किल pos=i
उद्धर्तवे उद्धृ pos=vi
इच्छति इष् pos=v,p=3,n=s,l=lat