Original

किमिदानीं करिष्यामि मूढः कन्यामिमां प्रति ।शिखण्डी किल पुत्रस्ते कन्येति परिशङ्कितः ॥ १४ ॥

Segmented

किम् इदानीम् करिष्यामि मूढः कन्याम् इमाम् प्रति शिखण्डी किल पुत्रः ते कन्या इति परिशङ्कितः

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=2,n=s
इदानीम् इदानीम् pos=i
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
मूढः मुह् pos=va,g=m,c=1,n=s,f=part
कन्याम् कन्या pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
प्रति प्रति pos=i
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
किल किल pos=i
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
कन्या कन्या pos=n,g=f,c=1,n=s
इति इति pos=i
परिशङ्कितः परिशङ्क् pos=va,g=m,c=1,n=s,f=part