Original

भयेन महताविष्टो हृदि शोकेन चाहतः ।पाञ्चालराजो दयितां मातरं वै शिखण्डिनः ॥ १२ ॥

Segmented

भयेन महता आविष्टः हृदि शोकेन च आहतः पाञ्चाल-राजः दयिताम् मातरम् वै शिखण्डिनः

Analysis

Word Lemma Parse
भयेन भय pos=n,g=n,c=3,n=s
महता महत् pos=a,g=n,c=3,n=s
आविष्टः आविश् pos=va,g=m,c=1,n=s,f=part
हृदि हृद् pos=n,g=n,c=7,n=s
शोकेन शोक pos=n,g=m,c=3,n=s
pos=i
आहतः आहन् pos=va,g=m,c=1,n=s,f=part
पाञ्चाल पाञ्चाल pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
दयिताम् दयित pos=a,g=f,c=2,n=s
मातरम् मातृ pos=n,g=f,c=2,n=s
वै वै pos=i
शिखण्डिनः शिखण्डिन् pos=n,g=m,c=6,n=s