Original

विसृज्य दूतं दाशार्णं द्रुपदः शोककर्शितः ।समेत्य भार्यां रहिते वाक्यमाह नराधिपः ॥ ११ ॥

Segmented

विसृज्य दूतम् दाशार्णम् द्रुपदः शोक-कर्शितः समेत्य भार्याम् रहिते वाक्यम् आह नराधिपः

Analysis

Word Lemma Parse
विसृज्य विसृज् pos=vi
दूतम् दूत pos=n,g=m,c=2,n=s
दाशार्णम् दाशार्ण pos=a,g=m,c=2,n=s
द्रुपदः द्रुपद pos=n,g=m,c=1,n=s
शोक शोक pos=n,comp=y
कर्शितः कर्शय् pos=va,g=m,c=1,n=s,f=part
समेत्य समे pos=vi
भार्याम् भार्या pos=n,g=f,c=2,n=s
रहिते रहित pos=a,g=n,c=7,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
नराधिपः नराधिप pos=n,g=m,c=1,n=s