Original

स प्रकृत्या च वै भीरुः किल्बिषी च नराधिपः ।भयं तीव्रमनुप्राप्तो द्रुपदः पृथिवीपतिः ॥ १० ॥

Segmented

स प्रकृत्या च वै भीरुः किल्बिषी च नराधिपः भयम् तीव्रम् अनुप्राप्तो द्रुपदः पृथिवीपतिः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
प्रकृत्या प्रकृति pos=n,g=f,c=3,n=s
pos=i
वै वै pos=i
भीरुः भीरु pos=a,g=m,c=1,n=s
किल्बिषी किल्बिषिन् pos=a,g=m,c=1,n=s
pos=i
नराधिपः नराधिप pos=n,g=m,c=1,n=s
भयम् भय pos=n,g=n,c=2,n=s
तीव्रम् तीव्र pos=a,g=n,c=2,n=s
अनुप्राप्तो अनुप्राप् pos=va,g=m,c=1,n=s,f=part
द्रुपदः द्रुपद pos=n,g=m,c=1,n=s
पृथिवीपतिः पृथिवीपति pos=n,g=m,c=1,n=s