Original

भीष्म उवाच ।एवमुक्तस्य दूतेन द्रुपदस्य तदा नृप ।चोरस्येव गृहीतस्य न प्रावर्तत भारती ॥ १ ॥

Segmented

भीष्म उवाच एवम् उक्तस्य दूतेन द्रुपदस्य तदा नृप चोरस्य इव गृहीतस्य न प्रावर्तत भारती

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्तस्य वच् pos=va,g=m,c=6,n=s,f=part
दूतेन दूत pos=n,g=m,c=3,n=s
द्रुपदस्य द्रुपद pos=n,g=m,c=6,n=s
तदा तदा pos=i
नृप नृप pos=n,g=m,c=8,n=s
चोरस्य चोर pos=n,g=m,c=6,n=s
इव इव pos=i
गृहीतस्य ग्रह् pos=va,g=m,c=6,n=s,f=part
pos=i
प्रावर्तत प्रवृत् pos=v,p=3,n=s,l=lan
भारती भारती pos=n,g=f,c=1,n=s