Original

ततो राजा द्रुपदो राजसिंहः सर्वान्राज्ञः कुलतः संनिशाम्य ।दाशार्णकस्य नृपतेस्तनूजां शिखण्डिने वरयामास दारान् ॥ ९ ॥

Segmented

ततो राजा द्रुपदो राज-सिंहः सर्वान् राज्ञः कुलतः संनिशाम्य दाशार्णकस्य नृपतेः तनूजाम् शिखण्डिने वरयामास दारान्

Analysis

Word Lemma Parse
ततो ततस् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
द्रुपदो द्रुपद pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
सिंहः सिंह pos=n,g=m,c=1,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
राज्ञः राजन् pos=n,g=m,c=2,n=p
कुलतः कुल pos=n,g=n,c=5,n=s
संनिशाम्य संनिशामय् pos=vi
दाशार्णकस्य दाशार्णक pos=n,g=m,c=6,n=s
नृपतेः नृपति pos=n,g=m,c=6,n=s
तनूजाम् तनूजा pos=n,g=f,c=2,n=s
शिखण्डिने शिखण्डिन् pos=n,g=m,c=4,n=s
वरयामास वरय् pos=v,p=3,n=s,l=lit
दारान् दार pos=n,g=m,c=2,n=p