Original

भीष्म उवाच ।ततस्तौ निश्चयं कृत्वा तस्मिन्कार्येऽथ दम्पती ।वरयां चक्रतुः कन्यां दशार्णाधिपतेः सुताम् ॥ ८ ॥

Segmented

भीष्म उवाच ततस् तौ निश्चयम् कृत्वा तस्मिन् कार्ये ऽथ दम्पती वरयांचक्रतुः कन्याम् दशार्ण-अधिपतेः सुताम्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततस् ततस् pos=i
तौ तद् pos=n,g=m,c=1,n=d
निश्चयम् निश्चय pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
तस्मिन् तद् pos=n,g=n,c=7,n=s
कार्ये कार्य pos=n,g=n,c=7,n=s
ऽथ अथ pos=i
दम्पती दम्पति pos=n,g=m,c=1,n=d
वरयांचक्रतुः वरय् pos=v,p=3,n=d,l=lit
कन्याम् कन्या pos=n,g=f,c=2,n=s
दशार्ण दशार्ण pos=n,comp=y
अधिपतेः अधिपति pos=n,g=m,c=6,n=s
सुताम् सुता pos=n,g=f,c=2,n=s