Original

क्रियतामस्य नृपते विधिवद्दारसंग्रहः ।सत्यं भवति तद्वाक्यमिति मे निश्चिता मतिः ॥ ७ ॥

Segmented

क्रियताम् अस्य नृपते विधिवद् दार-संग्रहः सत्यम् भवति तद् वाक्यम् इति मे निश्चिता मतिः

Analysis

Word Lemma Parse
क्रियताम् कृ pos=v,p=3,n=s,l=lot
अस्य इदम् pos=n,g=m,c=6,n=s
नृपते नृपति pos=n,g=m,c=8,n=s
विधिवद् विधिवत् pos=i
दार दार pos=n,comp=y
संग्रहः संग्रह pos=n,g=m,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
तद् तद् pos=n,g=n,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
निश्चिता निश्चि pos=va,g=f,c=1,n=s,f=part
मतिः मति pos=n,g=f,c=1,n=s