Original

भार्योवाच ।यदि ते रोचते राजन्वक्ष्यामि शृणु मे वचः ।श्रुत्वेदानीं प्रपद्येथाः स्वकार्यं पृषतात्मज ॥ ६ ॥

Segmented

भार्या उवाच यदि ते रोचते राजन् वक्ष्यामि शृणु मे वचः श्रुत्वा इदानीम् प्रपद्येथाः स्व-कार्यम् पृषत-आत्मज

Analysis

Word Lemma Parse
भार्या भार्या pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यदि यदि pos=i
ते त्वद् pos=n,g=,c=4,n=s
रोचते रुच् pos=v,p=3,n=s,l=lat
राजन् राजन् pos=n,g=m,c=8,n=s
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
शृणु श्रु pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
इदानीम् इदानीम् pos=i
प्रपद्येथाः प्रपद् pos=v,p=2,n=s,l=vidhilin
स्व स्व pos=a,comp=y
कार्यम् कार्य pos=n,g=n,c=2,n=s
पृषत पृषत pos=n,comp=y
आत्मज आत्मज pos=n,g=m,c=8,n=s