Original

न तन्मिथ्या महाराज्ञि भविष्यति कथंचन ।त्रैलोक्यकर्ता कस्माद्धि तन्मृषा कर्तुमर्हति ॥ ५ ॥

Segmented

न तत् मिथ्या महा-राज्ञि भविष्यति कथंचन त्रैलोक्य-कर्ता कस्मात् हि तत् मृषा कर्तुम् अर्हति

Analysis

Word Lemma Parse
pos=i
तत् तद् pos=n,g=n,c=1,n=s
मिथ्या मिथ्या pos=i
महा महत् pos=a,comp=y
राज्ञि राज्ञी pos=n,g=f,c=8,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
कथंचन कथंचन pos=i
त्रैलोक्य त्रैलोक्य pos=n,comp=y
कर्ता कर्तृ pos=n,g=m,c=1,n=s
कस्मात् कस्मात् pos=i
हि हि pos=i
तत् तद् pos=n,g=n,c=2,n=s
मृषा मृषा pos=i
कर्तुम् कृ pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat