Original

द्रुपद उवाच ।कन्या ममेयं संप्राप्ता यौवनं शोकवर्धिनी ।मया प्रच्छादिता चेयं वचनाच्छूलपाणिनः ॥ ४ ॥

Segmented

द्रुपद उवाच कन्या मे इयम् सम्प्राप्ता यौवनम् शोक-वर्धिन् मया प्रच्छादिता च इयम् वचनात् शूलपाणि

Analysis

Word Lemma Parse
द्रुपद द्रुपद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कन्या कन्या pos=n,g=f,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
सम्प्राप्ता सम्प्राप् pos=va,g=f,c=1,n=s,f=part
यौवनम् यौवन pos=n,g=n,c=2,n=s
शोक शोक pos=n,comp=y
वर्धिन् वर्धिन् pos=a,g=f,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
प्रच्छादिता प्रच्छादय् pos=va,g=f,c=1,n=s,f=part
pos=i
इयम् इदम् pos=n,g=f,c=1,n=s
वचनात् वचन pos=n,g=n,c=5,n=s
शूलपाणि शूलपाणि pos=n,g=m,c=6,n=s