Original

ततस्तां पार्षतो दृष्ट्वा कन्यां संप्राप्तयौवनाम् ।स्त्रियं मत्वा तदा चिन्तां प्रपेदे सह भार्यया ॥ ३ ॥

Segmented

ततस् ताम् पार्षतो दृष्ट्वा कन्याम् सम्प्राप्त-यौवनाम् स्त्रियम् मत्वा तदा चिन्ताम् प्रपेदे सह भार्यया

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ताम् तद् pos=n,g=f,c=2,n=s
पार्षतो पार्षत pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
कन्याम् कन्या pos=n,g=f,c=2,n=s
सम्प्राप्त सम्प्राप् pos=va,comp=y,f=part
यौवनाम् यौवन pos=n,g=f,c=2,n=s
स्त्रियम् स्त्री pos=n,g=f,c=2,n=s
मत्वा मन् pos=vi
तदा तदा pos=i
चिन्ताम् चिन्ता pos=n,g=f,c=2,n=s
प्रपेदे प्रपद् pos=v,p=3,n=s,l=lit
सह सह pos=i
भार्यया भार्या pos=n,g=f,c=3,n=s