Original

तस्याद्य विप्रलम्भस्य फलं प्राप्नुहि दुर्मते ।एष त्वां सजनामात्यमुद्धरामि स्थिरो भव ॥ २३ ॥

Segmented

तस्य अद्य विप्रलम्भस्य फलम् प्राप्नुहि दुर्मते एष त्वाम् स जन-अमात्यम् उद्धरामि स्थिरो भव

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अद्य अद्य pos=i
विप्रलम्भस्य विप्रलम्भ pos=n,g=m,c=6,n=s
फलम् फल pos=n,g=n,c=2,n=s
प्राप्नुहि प्राप् pos=v,p=2,n=s,l=lot
दुर्मते दुर्मति pos=a,g=m,c=8,n=s
एष एतद् pos=n,g=m,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
pos=i
जन जन pos=n,comp=y
अमात्यम् अमात्य pos=n,g=m,c=2,n=s
उद्धरामि उद्धृ pos=v,p=1,n=s,l=lat
स्थिरो स्थिर pos=a,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot