Original

अवमन्यसे मां नृपते नूनं दुर्मन्त्रितं तव ।यन्मे कन्यां स्वकन्यार्थे मोहाद्याचितवानसि ॥ २२ ॥

Segmented

अवमन्यसे माम् नृपते नूनम् दुर्मन्त्रितम् तव यत् मे कन्याम् स्व-कन्या-अर्थे मोहाद् याचितवान्

Analysis

Word Lemma Parse
अवमन्यसे अवमन् pos=v,p=2,n=s,l=lat
माम् मद् pos=n,g=,c=2,n=s
नृपते नृपति pos=n,g=m,c=8,n=s
नूनम् नूनम् pos=i
दुर्मन्त्रितम् दुर्मन्त्रित pos=a,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
यत् यत् pos=i
मे मद् pos=n,g=,c=6,n=s
कन्याम् कन्या pos=n,g=f,c=2,n=s
स्व स्व pos=a,comp=y
कन्या कन्या pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
मोहाद् मोह pos=n,g=m,c=5,n=s
याचितवान् अस् pos=v,p=2,n=s,l=lat