Original

दशार्णराजो राजंस्त्वामिदं वचनमब्रवीत् ।अभिषङ्गात्प्रकुपितो विप्रलब्धस्त्वयानघ ॥ २१ ॥

Segmented

दशार्ण-राजः राजन् त्वा इदम् वचनम् अब्रवीत् अभिषङ्गात् प्रकुपितो विप्रलब्धः त्वया अनघ

Analysis

Word Lemma Parse
दशार्ण दशार्ण pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
अभिषङ्गात् अभिषङ्ग pos=n,g=m,c=5,n=s
प्रकुपितो प्रकुप् pos=va,g=m,c=1,n=s,f=part
विप्रलब्धः विप्रलभ् pos=va,g=m,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
अनघ अनघ pos=a,g=m,c=8,n=s