Original

ततो द्रुपदमासाद्य दूतः काञ्चनवर्मणः ।एक एकान्तमुत्सार्य रहो वचनमब्रवीत् ॥ २० ॥

Segmented

ततो द्रुपदम् आसाद्य दूतः काञ्चनवर्मणः एक एकान्तम् उत्सार्य रहो वचनम् अब्रवीत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
द्रुपदम् द्रुपद pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
दूतः दूत pos=n,g=m,c=1,n=s
काञ्चनवर्मणः काञ्चनवर्मन् pos=n,g=m,c=6,n=s
एक एक pos=n,g=m,c=1,n=s
एकान्तम् एकान्त pos=n,g=m,c=2,n=s
उत्सार्य उत्सारय् pos=vi
रहो रहस् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan