Original

तस्य माता महाराज राजानं वरवर्णिनी ।चोदयामास भार्यार्थं कन्यायाः पुत्रवत्तदा ॥ २ ॥

Segmented

तस्य माता महा-राज राजानम् वरवर्णिनी चोदयामास भार्या-अर्थम् कन्यायाः पुत्र-वत् तदा

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
माता मातृ pos=n,g=f,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
वरवर्णिनी वरवर्णिनी pos=n,g=f,c=1,n=s
चोदयामास चोदय् pos=v,p=3,n=s,l=lit
भार्या भार्या pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
कन्यायाः कन्या pos=n,g=f,c=6,n=s
पुत्र पुत्र pos=n,comp=y
वत् वत् pos=i
तदा तदा pos=i