Original

ततो दाशार्णको राजा तीव्रकोपसमन्वितः ।दूतं प्रस्थापयामास द्रुपदस्य निवेशने ॥ १९ ॥

Segmented

ततो दाशार्णको राजा तीव्र-कोप-समन्वितः दूतम् प्रस्थापयामास द्रुपदस्य निवेशने

Analysis

Word Lemma Parse
ततो ततस् pos=i
दाशार्णको दाशार्णक pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
तीव्र तीव्र pos=a,comp=y
कोप कोप pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s
दूतम् दूत pos=n,g=m,c=2,n=s
प्रस्थापयामास प्रस्थापय् pos=v,p=3,n=s,l=lit
द्रुपदस्य द्रुपद pos=n,g=m,c=6,n=s
निवेशने निवेशन pos=n,g=n,c=7,n=s