Original

ततः कतिपयाहस्य तच्छ्रुत्वा भरतर्षभ ।हिरण्यवर्मा राजेन्द्र रोषादार्तिं जगाम ह ॥ १८ ॥

Segmented

ततः कतिपय-अहस्य तत् श्रुत्वा भरत-ऋषभ हिरण्यवर्मा राज-इन्द्र रोषाद् आर्तिम् जगाम ह

Analysis

Word Lemma Parse
ततः ततस् pos=i
कतिपय कतिपय pos=a,comp=y
अहस्य अह pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
हिरण्यवर्मा हिरण्यवर्मन् pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
रोषाद् रोष pos=n,g=m,c=5,n=s
आर्तिम् आर्ति pos=n,g=f,c=2,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
pos=i