Original

शिखण्ड्यपि महाराज पुंवद्राजकुले तदा ।विजहार मुदा युक्तः स्त्रीत्वं नैवातिरोचयन् ॥ १७ ॥

Segmented

शिखण्डी अपि महा-राज पुंवद् राज-कुले तदा विजहार मुदा युक्तः स्त्री-त्वम् न एव अतिरोचय्

Analysis

Word Lemma Parse
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
अपि अपि pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पुंवद् पुंवत् pos=i
राज राजन् pos=n,comp=y
कुले कुल pos=n,g=n,c=7,n=s
तदा तदा pos=i
विजहार विहृ pos=v,p=3,n=s,l=lit
मुदा मुद् pos=n,g=f,c=3,n=s
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
स्त्री स्त्री pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
अतिरोचय् अतिरोचय् pos=va,g=m,c=1,n=s,f=part