Original

ततो दशार्णाधिपतेः प्रेष्याः सर्वं न्यवेदयन् ।विप्रलम्भं यथावृत्तं स च चुक्रोध पार्थिवः ॥ १६ ॥

Segmented

ततो दशार्ण-अधिपतेः प्रेष्याः सर्वम् न्यवेदयन् विप्रलम्भम् यथावृत्तम् स च चुक्रोध पार्थिवः

Analysis

Word Lemma Parse
ततो ततस् pos=i
दशार्ण दशार्ण pos=n,comp=y
अधिपतेः अधिपति pos=n,g=m,c=6,n=s
प्रेष्याः प्रेष्य pos=n,g=m,c=1,n=p
सर्वम् सर्व pos=n,g=n,c=2,n=s
न्यवेदयन् निवेदय् pos=v,p=3,n=p,l=lan
विप्रलम्भम् विप्रलम्भ pos=n,g=m,c=2,n=s
यथावृत्तम् यथावृत्त pos=a,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
चुक्रोध क्रुध् pos=v,p=3,n=s,l=lit
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s