Original

ततस्ता राजशार्दूल धात्र्यो दाशार्णिकास्तदा ।जग्मुरार्तिं परां दुःखात्प्रेषयामासुरेव च ॥ १५ ॥

Segmented

ततस् ताः राज-शार्दूल धात्र्यो दाशार्णिकास् तदा जग्मुः आर्तिम् पराम् दुःखात् प्रेषयामासुः एव च

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ताः तद् pos=n,g=f,c=1,n=p
राज राजन् pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
धात्र्यो धात्री pos=n,g=f,c=1,n=p
दाशार्णिकास् दाशार्णक pos=a,g=f,c=1,n=p
तदा तदा pos=i
जग्मुः गम् pos=v,p=3,n=p,l=lit
आर्तिम् आर्ति pos=n,g=f,c=2,n=s
पराम् पर pos=n,g=f,c=2,n=s
दुःखात् दुःख pos=n,g=n,c=5,n=s
प्रेषयामासुः प्रेषय् pos=v,p=3,n=p,l=lit
एव एव pos=i
pos=i