Original

हिरण्यवर्मणः कन्या ज्ञात्वा तां तु शिखण्डिनीम् ।धात्रीणां च सखीनां च व्रीडमाना न्यवेदयत् ।कन्यां पाञ्चालराजस्य सुतां तां वै शिखण्डिनीम् ॥ १४ ॥

Segmented

हिरण्यवर्मणः कन्या ज्ञात्वा ताम् तु शिखण्डिनीम् धात्रीणाम् च सखीनाम् च व्रीडमाना न्यवेदयत्

Analysis

Word Lemma Parse
हिरण्यवर्मणः हिरण्यवर्मन् pos=n,g=m,c=6,n=s
कन्या कन्या pos=n,g=f,c=1,n=s
ज्ञात्वा ज्ञा pos=vi
ताम् तद् pos=n,g=f,c=2,n=s
तु तु pos=i
शिखण्डिनीम् शिखण्डिनी pos=n,g=f,c=2,n=s
धात्रीणाम् धात्री pos=n,g=f,c=6,n=p
pos=i
सखीनाम् सखी pos=n,g=f,c=6,n=p
pos=i
व्रीडमाना व्रीड् pos=va,g=f,c=1,n=s,f=part
न्यवेदयत् निवेदय् pos=v,p=3,n=s,l=lan