Original

कृतदारः शिखण्डी तु काम्पिल्यं पुनरागमत् ।न च सा वेद तां कन्यां कंचित्कालं स्त्रियं किल ॥ १३ ॥

Segmented

कृतदारः शिखण्डी तु काम्पिल्यम् पुनः आगमत् न च सा वेद ताम् कन्याम् कंचित् कालम् स्त्रियम् किल

Analysis

Word Lemma Parse
कृतदारः कृतदार pos=a,g=m,c=1,n=s
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
तु तु pos=i
काम्पिल्यम् काम्पिल्या pos=n,g=n,c=2,n=s
पुनः पुनर् pos=i
आगमत् आगम् pos=v,p=3,n=s,l=lun
pos=i
pos=i
सा तद् pos=n,g=f,c=1,n=s
वेद विद् pos=v,p=3,n=s,l=lit
ताम् तद् pos=n,g=f,c=2,n=s
कन्याम् कन्या pos=n,g=f,c=2,n=s
कंचित् कश्चित् pos=n,g=m,c=2,n=s
कालम् काल pos=n,g=m,c=2,n=s
स्त्रियम् स्त्री pos=n,g=f,c=2,n=s
किल किल pos=i