Original

कृते विवाहे तु तदा सा कन्या राजसत्तम ।यौवनं समनुप्राप्ता सा च कन्या शिखण्डिनी ॥ १२ ॥

Segmented

कृते विवाहे तु तदा सा कन्या राज-सत्तम यौवनम् समनुप्राप्ता सा च कन्या शिखण्डिनी

Analysis

Word Lemma Parse
कृते कृ pos=va,g=m,c=7,n=s,f=part
विवाहे विवाह pos=n,g=m,c=7,n=s
तु तु pos=i
तदा तदा pos=i
सा तद् pos=n,g=f,c=1,n=s
कन्या कन्या pos=n,g=f,c=1,n=s
राज राजन् pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
यौवनम् यौवन pos=n,g=n,c=2,n=s
समनुप्राप्ता समनुप्राप् pos=va,g=f,c=1,n=s,f=part
सा तद् pos=n,g=f,c=1,n=s
pos=i
कन्या कन्या pos=n,g=f,c=1,n=s
शिखण्डिनी शिखण्डिनी pos=n,g=f,c=1,n=s