Original

स च राजा दशार्णेषु महानासीन्महीपतिः ।हिरण्यवर्मा दुर्धर्षो महासेनो महामनाः ॥ ११ ॥

Segmented

स च राजा दशार्णेषु महान् आसीत् महीपतिः हिरण्यवर्मा दुर्धर्षो महा-सेनः महा-मनाः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
pos=i
राजा राजन् pos=n,g=m,c=1,n=s
दशार्णेषु दशार्ण pos=n,g=m,c=7,n=p
महान् महत् pos=a,g=m,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
महीपतिः महीपति pos=n,g=m,c=1,n=s
हिरण्यवर्मा हिरण्यवर्मन् pos=n,g=m,c=1,n=s
दुर्धर्षो दुर्धर्ष pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
सेनः सेना pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
मनाः मनस् pos=n,g=m,c=1,n=s