Original

हिरण्यवर्मेति नृपो योऽसौ दाशार्णकः स्मृतः ।स च प्रादान्महीपालः कन्यां तस्मै शिखण्डिने ॥ १० ॥

Segmented

हिरण्यवर्मा इति नृपो यो ऽसौ दाशार्णकः स्मृतः स च प्रादात् महीपालः कन्याम् तस्मै शिखण्डिने

Analysis

Word Lemma Parse
हिरण्यवर्मा हिरण्यवर्मन् pos=n,g=m,c=1,n=s
इति इति pos=i
नृपो नृप pos=n,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
दाशार्णकः दाशार्णक pos=n,g=m,c=1,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
pos=i
प्रादात् प्रदा pos=v,p=3,n=s,l=lun
महीपालः महीपाल pos=n,g=m,c=1,n=s
कन्याम् कन्या pos=n,g=f,c=2,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
शिखण्डिने शिखण्डिन् pos=n,g=m,c=4,n=s