Original

भीष्म उवाच ।चकार यत्नं द्रुपदः सर्वस्मिन्स्वजने महत् ।ततो लेख्यादिषु तथा शिल्पेषु च परं गता ।इष्वस्त्रे चैव राजेन्द्र द्रोणशिष्यो बभूव ह ॥ १ ॥

Segmented

भीष्म उवाच चकार यत्नम् द्रुपदः सर्वस्मिन् स्व-जने महत् ततो लेख्य-आदिषु तथा शिल्पेषु च परम् गता इष्वस्त्रे च एव राज-इन्द्र द्रोण-शिष्यः बभूव ह

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
चकार कृ pos=v,p=3,n=s,l=lit
यत्नम् यत्न pos=n,g=m,c=2,n=s
द्रुपदः द्रुपद pos=n,g=m,c=1,n=s
सर्वस्मिन् सर्व pos=n,g=m,c=7,n=s
स्व स्व pos=a,comp=y
जने जन pos=n,g=m,c=7,n=s
महत् महत् pos=a,g=n,c=2,n=s
ततो ततस् pos=i
लेख्य लेख्य pos=n,comp=y
आदिषु आदि pos=n,g=n,c=7,n=p
तथा तथा pos=i
शिल्पेषु शिल्प pos=n,g=n,c=7,n=p
pos=i
परम् पर pos=n,g=n,c=2,n=s
गता गम् pos=va,g=f,c=1,n=s,f=part
इष्वस्त्रे इष्वस्त्र pos=n,g=n,c=7,n=s
pos=i
एव एव pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
द्रोण द्रोण pos=n,comp=y
शिष्यः शिष्य pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
pos=i