Original

तथैव पाण्ड्यो राजेन्द्र सागरानूपवासिभिः ।वृतो बहुविधैर्योधैर्युधिष्ठिरमुपागमत् ॥ ९ ॥

Segmented

तथा एव पाण्ड्यो राज-इन्द्र सागर-अनूप-वासिन् वृतो बहुविधैः योधैः युधिष्ठिरम् उपागमत्

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
पाण्ड्यो पाण्ड्य pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
सागर सागर pos=n,comp=y
अनूप अनूप pos=n,comp=y
वासिन् वासिन् pos=a,g=m,c=3,n=p
वृतो वृ pos=va,g=m,c=1,n=s,f=part
बहुविधैः बहुविध pos=a,g=m,c=3,n=p
योधैः योध pos=n,g=m,c=3,n=p
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
उपागमत् उपगम् pos=v,p=3,n=s,l=lun