Original

मागधश्च जयत्सेनो जारासंधिर्महाबलः ।अक्षौहिण्यैव सैन्यस्य धर्मराजमुपागमत् ॥ ८ ॥

Segmented

मागधः च जयत्सेनो जारासंधिः महा-बलः अक्षौहिण्या एव सैन्यस्य धर्मराजम् उपागमत्

Analysis

Word Lemma Parse
मागधः मागध pos=n,g=m,c=1,n=s
pos=i
जयत्सेनो जयत्सेन pos=n,g=m,c=1,n=s
जारासंधिः जारासंधि pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
अक्षौहिण्या अक्षौहिणी pos=n,g=f,c=3,n=s
एव एव pos=i
सैन्यस्य सैन्य pos=n,g=n,c=6,n=s
धर्मराजम् धर्मराज pos=n,g=m,c=2,n=s
उपागमत् उपगम् pos=v,p=3,n=s,l=lun